| Singular | Dual | Plural |
Nominativo |
असंप्रमोषः
asaṁpramoṣaḥ
|
असंप्रमोषौ
asaṁpramoṣau
|
असंप्रमोषाः
asaṁpramoṣāḥ
|
Vocativo |
असंप्रमोष
asaṁpramoṣa
|
असंप्रमोषौ
asaṁpramoṣau
|
असंप्रमोषाः
asaṁpramoṣāḥ
|
Acusativo |
असंप्रमोषम्
asaṁpramoṣam
|
असंप्रमोषौ
asaṁpramoṣau
|
असंप्रमोषान्
asaṁpramoṣān
|
Instrumental |
असंप्रमोषेण
asaṁpramoṣeṇa
|
असंप्रमोषाभ्याम्
asaṁpramoṣābhyām
|
असंप्रमोषैः
asaṁpramoṣaiḥ
|
Dativo |
असंप्रमोषाय
asaṁpramoṣāya
|
असंप्रमोषाभ्याम्
asaṁpramoṣābhyām
|
असंप्रमोषेभ्यः
asaṁpramoṣebhyaḥ
|
Ablativo |
असंप्रमोषात्
asaṁpramoṣāt
|
असंप्रमोषाभ्याम्
asaṁpramoṣābhyām
|
असंप्रमोषेभ्यः
asaṁpramoṣebhyaḥ
|
Genitivo |
असंप्रमोषस्य
asaṁpramoṣasya
|
असंप्रमोषयोः
asaṁpramoṣayoḥ
|
असंप्रमोषाणाम्
asaṁpramoṣāṇām
|
Locativo |
असंप्रमोषे
asaṁpramoṣe
|
असंप्रमोषयोः
asaṁpramoṣayoḥ
|
असंप्रमोषेषु
asaṁpramoṣeṣu
|