Sanskrit tools

Sanskrit declension


Declension of असंभावनीया asaṁbhāvanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभावनीया asaṁbhāvanīyā
असंभावनीये asaṁbhāvanīye
असंभावनीयाः asaṁbhāvanīyāḥ
Vocative असंभावनीये asaṁbhāvanīye
असंभावनीये asaṁbhāvanīye
असंभावनीयाः asaṁbhāvanīyāḥ
Accusative असंभावनीयाम् asaṁbhāvanīyām
असंभावनीये asaṁbhāvanīye
असंभावनीयाः asaṁbhāvanīyāḥ
Instrumental असंभावनीयया asaṁbhāvanīyayā
असंभावनीयाभ्याम् asaṁbhāvanīyābhyām
असंभावनीयाभिः asaṁbhāvanīyābhiḥ
Dative असंभावनीयायै asaṁbhāvanīyāyai
असंभावनीयाभ्याम् asaṁbhāvanīyābhyām
असंभावनीयाभ्यः asaṁbhāvanīyābhyaḥ
Ablative असंभावनीयायाः asaṁbhāvanīyāyāḥ
असंभावनीयाभ्याम् asaṁbhāvanīyābhyām
असंभावनीयाभ्यः asaṁbhāvanīyābhyaḥ
Genitive असंभावनीयायाः asaṁbhāvanīyāyāḥ
असंभावनीययोः asaṁbhāvanīyayoḥ
असंभावनीयानाम् asaṁbhāvanīyānām
Locative असंभावनीयायाम् asaṁbhāvanīyāyām
असंभावनीययोः asaṁbhāvanīyayoḥ
असंभावनीयासु asaṁbhāvanīyāsu