| Singular | Dual | Plural |
Nominative |
असंभावनीया
asaṁbhāvanīyā
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयाः
asaṁbhāvanīyāḥ
|
Vocative |
असंभावनीये
asaṁbhāvanīye
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयाः
asaṁbhāvanīyāḥ
|
Accusative |
असंभावनीयाम्
asaṁbhāvanīyām
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयाः
asaṁbhāvanīyāḥ
|
Instrumental |
असंभावनीयया
asaṁbhāvanīyayā
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयाभिः
asaṁbhāvanīyābhiḥ
|
Dative |
असंभावनीयायै
asaṁbhāvanīyāyai
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयाभ्यः
asaṁbhāvanīyābhyaḥ
|
Ablative |
असंभावनीयायाः
asaṁbhāvanīyāyāḥ
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयाभ्यः
asaṁbhāvanīyābhyaḥ
|
Genitive |
असंभावनीयायाः
asaṁbhāvanīyāyāḥ
|
असंभावनीययोः
asaṁbhāvanīyayoḥ
|
असंभावनीयानाम्
asaṁbhāvanīyānām
|
Locative |
असंभावनीयायाम्
asaṁbhāvanīyāyām
|
असंभावनीययोः
asaṁbhāvanīyayoḥ
|
असंभावनीयासु
asaṁbhāvanīyāsu
|