| Singular | Dual | Plural |
Nominativo |
असंभावनीया
asaṁbhāvanīyā
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयाः
asaṁbhāvanīyāḥ
|
Vocativo |
असंभावनीये
asaṁbhāvanīye
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयाः
asaṁbhāvanīyāḥ
|
Acusativo |
असंभावनीयाम्
asaṁbhāvanīyām
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयाः
asaṁbhāvanīyāḥ
|
Instrumental |
असंभावनीयया
asaṁbhāvanīyayā
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयाभिः
asaṁbhāvanīyābhiḥ
|
Dativo |
असंभावनीयायै
asaṁbhāvanīyāyai
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयाभ्यः
asaṁbhāvanīyābhyaḥ
|
Ablativo |
असंभावनीयायाः
asaṁbhāvanīyāyāḥ
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयाभ्यः
asaṁbhāvanīyābhyaḥ
|
Genitivo |
असंभावनीयायाः
asaṁbhāvanīyāyāḥ
|
असंभावनीययोः
asaṁbhāvanīyayoḥ
|
असंभावनीयानाम्
asaṁbhāvanīyānām
|
Locativo |
असंभावनीयायाम्
asaṁbhāvanīyāyām
|
असंभावनीययोः
asaṁbhāvanīyayoḥ
|
असंभावनीयासु
asaṁbhāvanīyāsu
|