| Singular | Dual | Plural |
Nominative |
असंभावनीयम्
asaṁbhāvanīyam
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयानि
asaṁbhāvanīyāni
|
Vocative |
असंभावनीय
asaṁbhāvanīya
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयानि
asaṁbhāvanīyāni
|
Accusative |
असंभावनीयम्
asaṁbhāvanīyam
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयानि
asaṁbhāvanīyāni
|
Instrumental |
असंभावनीयेन
asaṁbhāvanīyena
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयैः
asaṁbhāvanīyaiḥ
|
Dative |
असंभावनीयाय
asaṁbhāvanīyāya
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयेभ्यः
asaṁbhāvanīyebhyaḥ
|
Ablative |
असंभावनीयात्
asaṁbhāvanīyāt
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयेभ्यः
asaṁbhāvanīyebhyaḥ
|
Genitive |
असंभावनीयस्य
asaṁbhāvanīyasya
|
असंभावनीययोः
asaṁbhāvanīyayoḥ
|
असंभावनीयानाम्
asaṁbhāvanīyānām
|
Locative |
असंभावनीये
asaṁbhāvanīye
|
असंभावनीययोः
asaṁbhāvanīyayoḥ
|
असंभावनीयेषु
asaṁbhāvanīyeṣu
|