| Singular | Dual | Plural |
Nominativo |
असंभावनीयम्
asaṁbhāvanīyam
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयानि
asaṁbhāvanīyāni
|
Vocativo |
असंभावनीय
asaṁbhāvanīya
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयानि
asaṁbhāvanīyāni
|
Acusativo |
असंभावनीयम्
asaṁbhāvanīyam
|
असंभावनीये
asaṁbhāvanīye
|
असंभावनीयानि
asaṁbhāvanīyāni
|
Instrumental |
असंभावनीयेन
asaṁbhāvanīyena
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयैः
asaṁbhāvanīyaiḥ
|
Dativo |
असंभावनीयाय
asaṁbhāvanīyāya
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयेभ्यः
asaṁbhāvanīyebhyaḥ
|
Ablativo |
असंभावनीयात्
asaṁbhāvanīyāt
|
असंभावनीयाभ्याम्
asaṁbhāvanīyābhyām
|
असंभावनीयेभ्यः
asaṁbhāvanīyebhyaḥ
|
Genitivo |
असंभावनीयस्य
asaṁbhāvanīyasya
|
असंभावनीययोः
asaṁbhāvanīyayoḥ
|
असंभावनीयानाम्
asaṁbhāvanīyānām
|
Locativo |
असंभावनीये
asaṁbhāvanīye
|
असंभावनीययोः
asaṁbhāvanīyayoḥ
|
असंभावनीयेषु
asaṁbhāvanīyeṣu
|