Sanskrit tools

Sanskrit declension


Declension of असंभाष्या asaṁbhāṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभाष्या asaṁbhāṣyā
असंभाष्ये asaṁbhāṣye
असंभाष्याः asaṁbhāṣyāḥ
Vocative असंभाष्ये asaṁbhāṣye
असंभाष्ये asaṁbhāṣye
असंभाष्याः asaṁbhāṣyāḥ
Accusative असंभाष्याम् asaṁbhāṣyām
असंभाष्ये asaṁbhāṣye
असंभाष्याः asaṁbhāṣyāḥ
Instrumental असंभाष्यया asaṁbhāṣyayā
असंभाष्याभ्याम् asaṁbhāṣyābhyām
असंभाष्याभिः asaṁbhāṣyābhiḥ
Dative असंभाष्यायै asaṁbhāṣyāyai
असंभाष्याभ्याम् asaṁbhāṣyābhyām
असंभाष्याभ्यः asaṁbhāṣyābhyaḥ
Ablative असंभाष्यायाः asaṁbhāṣyāyāḥ
असंभाष्याभ्याम् asaṁbhāṣyābhyām
असंभाष्याभ्यः asaṁbhāṣyābhyaḥ
Genitive असंभाष्यायाः asaṁbhāṣyāyāḥ
असंभाष्ययोः asaṁbhāṣyayoḥ
असंभाष्याणाम् asaṁbhāṣyāṇām
Locative असंभाष्यायाम् asaṁbhāṣyāyām
असंभाष्ययोः asaṁbhāṣyayoḥ
असंभाष्यासु asaṁbhāṣyāsu