| Singular | Dual | Plural |
Nominative |
असंभाष्या
asaṁbhāṣyā
|
असंभाष्ये
asaṁbhāṣye
|
असंभाष्याः
asaṁbhāṣyāḥ
|
Vocative |
असंभाष्ये
asaṁbhāṣye
|
असंभाष्ये
asaṁbhāṣye
|
असंभाष्याः
asaṁbhāṣyāḥ
|
Accusative |
असंभाष्याम्
asaṁbhāṣyām
|
असंभाष्ये
asaṁbhāṣye
|
असंभाष्याः
asaṁbhāṣyāḥ
|
Instrumental |
असंभाष्यया
asaṁbhāṣyayā
|
असंभाष्याभ्याम्
asaṁbhāṣyābhyām
|
असंभाष्याभिः
asaṁbhāṣyābhiḥ
|
Dative |
असंभाष्यायै
asaṁbhāṣyāyai
|
असंभाष्याभ्याम्
asaṁbhāṣyābhyām
|
असंभाष्याभ्यः
asaṁbhāṣyābhyaḥ
|
Ablative |
असंभाष्यायाः
asaṁbhāṣyāyāḥ
|
असंभाष्याभ्याम्
asaṁbhāṣyābhyām
|
असंभाष्याभ्यः
asaṁbhāṣyābhyaḥ
|
Genitive |
असंभाष्यायाः
asaṁbhāṣyāyāḥ
|
असंभाष्ययोः
asaṁbhāṣyayoḥ
|
असंभाष्याणाम्
asaṁbhāṣyāṇām
|
Locative |
असंभाष्यायाम्
asaṁbhāṣyāyām
|
असंभाष्ययोः
asaṁbhāṣyayoḥ
|
असंभाष्यासु
asaṁbhāṣyāsu
|