| Singular | Dual | Plural |
Nominativo |
असंभाष्या
asaṁbhāṣyā
|
असंभाष्ये
asaṁbhāṣye
|
असंभाष्याः
asaṁbhāṣyāḥ
|
Vocativo |
असंभाष्ये
asaṁbhāṣye
|
असंभाष्ये
asaṁbhāṣye
|
असंभाष्याः
asaṁbhāṣyāḥ
|
Acusativo |
असंभाष्याम्
asaṁbhāṣyām
|
असंभाष्ये
asaṁbhāṣye
|
असंभाष्याः
asaṁbhāṣyāḥ
|
Instrumental |
असंभाष्यया
asaṁbhāṣyayā
|
असंभाष्याभ्याम्
asaṁbhāṣyābhyām
|
असंभाष्याभिः
asaṁbhāṣyābhiḥ
|
Dativo |
असंभाष्यायै
asaṁbhāṣyāyai
|
असंभाष्याभ्याम्
asaṁbhāṣyābhyām
|
असंभाष्याभ्यः
asaṁbhāṣyābhyaḥ
|
Ablativo |
असंभाष्यायाः
asaṁbhāṣyāyāḥ
|
असंभाष्याभ्याम्
asaṁbhāṣyābhyām
|
असंभाष्याभ्यः
asaṁbhāṣyābhyaḥ
|
Genitivo |
असंभाष्यायाः
asaṁbhāṣyāyāḥ
|
असंभाष्ययोः
asaṁbhāṣyayoḥ
|
असंभाष्याणाम्
asaṁbhāṣyāṇām
|
Locativo |
असंभाष्यायाम्
asaṁbhāṣyāyām
|
असंभाष्ययोः
asaṁbhāṣyayoḥ
|
असंभाष्यासु
asaṁbhāṣyāsu
|