| Singular | Dual | Plural |
Nominative |
असंभिन्दत्
asaṁbhindat
|
असंभिन्दती
asaṁbhindatī
|
असंभिन्दन्ति
asaṁbhindanti
|
Vocative |
असंभिन्दत्
asaṁbhindat
|
असंभिन्दती
asaṁbhindatī
|
असंभिन्दन्ति
asaṁbhindanti
|
Accusative |
असंभिन्दत्
asaṁbhindat
|
असंभिन्दती
asaṁbhindatī
|
असंभिन्दन्ति
asaṁbhindanti
|
Instrumental |
असंभिन्दता
asaṁbhindatā
|
असंभिन्दद्भ्याम्
asaṁbhindadbhyām
|
असंभिन्दद्भिः
asaṁbhindadbhiḥ
|
Dative |
असंभिन्दते
asaṁbhindate
|
असंभिन्दद्भ्याम्
asaṁbhindadbhyām
|
असंभिन्दद्भ्यः
asaṁbhindadbhyaḥ
|
Ablative |
असंभिन्दतः
asaṁbhindataḥ
|
असंभिन्दद्भ्याम्
asaṁbhindadbhyām
|
असंभिन्दद्भ्यः
asaṁbhindadbhyaḥ
|
Genitive |
असंभिन्दतः
asaṁbhindataḥ
|
असंभिन्दतोः
asaṁbhindatoḥ
|
असंभिन्दताम्
asaṁbhindatām
|
Locative |
असंभिन्दति
asaṁbhindati
|
असंभिन्दतोः
asaṁbhindatoḥ
|
असंभिन्दत्सु
asaṁbhindatsu
|