| Singular | Dual | Plural |
Nominativo |
असंभिन्दत्
asaṁbhindat
|
असंभिन्दती
asaṁbhindatī
|
असंभिन्दन्ति
asaṁbhindanti
|
Vocativo |
असंभिन्दत्
asaṁbhindat
|
असंभिन्दती
asaṁbhindatī
|
असंभिन्दन्ति
asaṁbhindanti
|
Acusativo |
असंभिन्दत्
asaṁbhindat
|
असंभिन्दती
asaṁbhindatī
|
असंभिन्दन्ति
asaṁbhindanti
|
Instrumental |
असंभिन्दता
asaṁbhindatā
|
असंभिन्दद्भ्याम्
asaṁbhindadbhyām
|
असंभिन्दद्भिः
asaṁbhindadbhiḥ
|
Dativo |
असंभिन्दते
asaṁbhindate
|
असंभिन्दद्भ्याम्
asaṁbhindadbhyām
|
असंभिन्दद्भ्यः
asaṁbhindadbhyaḥ
|
Ablativo |
असंभिन्दतः
asaṁbhindataḥ
|
असंभिन्दद्भ्याम्
asaṁbhindadbhyām
|
असंभिन्दद्भ्यः
asaṁbhindadbhyaḥ
|
Genitivo |
असंभिन्दतः
asaṁbhindataḥ
|
असंभिन्दतोः
asaṁbhindatoḥ
|
असंभिन्दताम्
asaṁbhindatām
|
Locativo |
असंभिन्दति
asaṁbhindati
|
असंभिन्दतोः
asaṁbhindatoḥ
|
असंभिन्दत्सु
asaṁbhindatsu
|