| Singular | Dual | Plural |
| Nominative |
अकामकर्शना
akāmakarśanā
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनाः
akāmakarśanāḥ
|
| Vocative |
अकामकर्शने
akāmakarśane
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनाः
akāmakarśanāḥ
|
| Accusative |
अकामकर्शनाम्
akāmakarśanām
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनाः
akāmakarśanāḥ
|
| Instrumental |
अकामकर्शनया
akāmakarśanayā
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनाभिः
akāmakarśanābhiḥ
|
| Dative |
अकामकर्शनायै
akāmakarśanāyai
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनाभ्यः
akāmakarśanābhyaḥ
|
| Ablative |
अकामकर्शनायाः
akāmakarśanāyāḥ
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनाभ्यः
akāmakarśanābhyaḥ
|
| Genitive |
अकामकर्शनायाः
akāmakarśanāyāḥ
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनानाम्
akāmakarśanānām
|
| Locative |
अकामकर्शनायाम्
akāmakarśanāyām
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनासु
akāmakarśanāsu
|