| Singular | Dual | Plural |
| Nominativo |
अकामकर्शना
akāmakarśanā
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनाः
akāmakarśanāḥ
|
| Vocativo |
अकामकर्शने
akāmakarśane
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनाः
akāmakarśanāḥ
|
| Acusativo |
अकामकर्शनाम्
akāmakarśanām
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनाः
akāmakarśanāḥ
|
| Instrumental |
अकामकर्शनया
akāmakarśanayā
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनाभिः
akāmakarśanābhiḥ
|
| Dativo |
अकामकर्शनायै
akāmakarśanāyai
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनाभ्यः
akāmakarśanābhyaḥ
|
| Ablativo |
अकामकर्शनायाः
akāmakarśanāyāḥ
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनाभ्यः
akāmakarśanābhyaḥ
|
| Genitivo |
अकामकर्शनायाः
akāmakarśanāyāḥ
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनानाम्
akāmakarśanānām
|
| Locativo |
अकामकर्शनायाम्
akāmakarśanāyām
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनासु
akāmakarśanāsu
|