Sanskrit tools

Sanskrit declension


Declension of असंभोज्या asaṁbhojyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभोज्या asaṁbhojyā
असंभोज्ये asaṁbhojye
असंभोज्याः asaṁbhojyāḥ
Vocative असंभोज्ये asaṁbhojye
असंभोज्ये asaṁbhojye
असंभोज्याः asaṁbhojyāḥ
Accusative असंभोज्याम् asaṁbhojyām
असंभोज्ये asaṁbhojye
असंभोज्याः asaṁbhojyāḥ
Instrumental असंभोज्यया asaṁbhojyayā
असंभोज्याभ्याम् asaṁbhojyābhyām
असंभोज्याभिः asaṁbhojyābhiḥ
Dative असंभोज्यायै asaṁbhojyāyai
असंभोज्याभ्याम् asaṁbhojyābhyām
असंभोज्याभ्यः asaṁbhojyābhyaḥ
Ablative असंभोज्यायाः asaṁbhojyāyāḥ
असंभोज्याभ्याम् asaṁbhojyābhyām
असंभोज्याभ्यः asaṁbhojyābhyaḥ
Genitive असंभोज्यायाः asaṁbhojyāyāḥ
असंभोज्ययोः asaṁbhojyayoḥ
असंभोज्यानाम् asaṁbhojyānām
Locative असंभोज्यायाम् asaṁbhojyāyām
असंभोज्ययोः asaṁbhojyayoḥ
असंभोज्यासु asaṁbhojyāsu