| Singular | Dual | Plural |
Nominativo |
असंभोज्या
asaṁbhojyā
|
असंभोज्ये
asaṁbhojye
|
असंभोज्याः
asaṁbhojyāḥ
|
Vocativo |
असंभोज्ये
asaṁbhojye
|
असंभोज्ये
asaṁbhojye
|
असंभोज्याः
asaṁbhojyāḥ
|
Acusativo |
असंभोज्याम्
asaṁbhojyām
|
असंभोज्ये
asaṁbhojye
|
असंभोज्याः
asaṁbhojyāḥ
|
Instrumental |
असंभोज्यया
asaṁbhojyayā
|
असंभोज्याभ्याम्
asaṁbhojyābhyām
|
असंभोज्याभिः
asaṁbhojyābhiḥ
|
Dativo |
असंभोज्यायै
asaṁbhojyāyai
|
असंभोज्याभ्याम्
asaṁbhojyābhyām
|
असंभोज्याभ्यः
asaṁbhojyābhyaḥ
|
Ablativo |
असंभोज्यायाः
asaṁbhojyāyāḥ
|
असंभोज्याभ्याम्
asaṁbhojyābhyām
|
असंभोज्याभ्यः
asaṁbhojyābhyaḥ
|
Genitivo |
असंभोज्यायाः
asaṁbhojyāyāḥ
|
असंभोज्ययोः
asaṁbhojyayoḥ
|
असंभोज्यानाम्
asaṁbhojyānām
|
Locativo |
असंभोज्यायाम्
asaṁbhojyāyām
|
असंभोज्ययोः
asaṁbhojyayoḥ
|
असंभोज्यासु
asaṁbhojyāsu
|