Singular | Dual | Plural | |
Nominative |
असंमतः
asaṁmataḥ |
असंमतौ
asaṁmatau |
असंमताः
asaṁmatāḥ |
Vocative |
असंमत
asaṁmata |
असंमतौ
asaṁmatau |
असंमताः
asaṁmatāḥ |
Accusative |
असंमतम्
asaṁmatam |
असंमतौ
asaṁmatau |
असंमतान्
asaṁmatān |
Instrumental |
असंमतेन
asaṁmatena |
असंमताभ्याम्
asaṁmatābhyām |
असंमतैः
asaṁmataiḥ |
Dative |
असंमताय
asaṁmatāya |
असंमताभ्याम्
asaṁmatābhyām |
असंमतेभ्यः
asaṁmatebhyaḥ |
Ablative |
असंमतात्
asaṁmatāt |
असंमताभ्याम्
asaṁmatābhyām |
असंमतेभ्यः
asaṁmatebhyaḥ |
Genitive |
असंमतस्य
asaṁmatasya |
असंमतयोः
asaṁmatayoḥ |
असंमतानाम्
asaṁmatānām |
Locative |
असंमते
asaṁmate |
असंमतयोः
asaṁmatayoḥ |
असंमतेषु
asaṁmateṣu |