Singular | Dual | Plural | |
Nominativo |
असंमतः
asaṁmataḥ |
असंमतौ
asaṁmatau |
असंमताः
asaṁmatāḥ |
Vocativo |
असंमत
asaṁmata |
असंमतौ
asaṁmatau |
असंमताः
asaṁmatāḥ |
Acusativo |
असंमतम्
asaṁmatam |
असंमतौ
asaṁmatau |
असंमतान्
asaṁmatān |
Instrumental |
असंमतेन
asaṁmatena |
असंमताभ्याम्
asaṁmatābhyām |
असंमतैः
asaṁmataiḥ |
Dativo |
असंमताय
asaṁmatāya |
असंमताभ्याम्
asaṁmatābhyām |
असंमतेभ्यः
asaṁmatebhyaḥ |
Ablativo |
असंमतात्
asaṁmatāt |
असंमताभ्याम्
asaṁmatābhyām |
असंमतेभ्यः
asaṁmatebhyaḥ |
Genitivo |
असंमतस्य
asaṁmatasya |
असंमतयोः
asaṁmatayoḥ |
असंमतानाम्
asaṁmatānām |
Locativo |
असंमते
asaṁmate |
असंमतयोः
asaṁmatayoḥ |
असंमतेषु
asaṁmateṣu |