Singular | Dual | Plural | |
Nominative |
असंमता
asaṁmatā |
असंमते
asaṁmate |
असंमताः
asaṁmatāḥ |
Vocative |
असंमते
asaṁmate |
असंमते
asaṁmate |
असंमताः
asaṁmatāḥ |
Accusative |
असंमताम्
asaṁmatām |
असंमते
asaṁmate |
असंमताः
asaṁmatāḥ |
Instrumental |
असंमतया
asaṁmatayā |
असंमताभ्याम्
asaṁmatābhyām |
असंमताभिः
asaṁmatābhiḥ |
Dative |
असंमतायै
asaṁmatāyai |
असंमताभ्याम्
asaṁmatābhyām |
असंमताभ्यः
asaṁmatābhyaḥ |
Ablative |
असंमतायाः
asaṁmatāyāḥ |
असंमताभ्याम्
asaṁmatābhyām |
असंमताभ्यः
asaṁmatābhyaḥ |
Genitive |
असंमतायाः
asaṁmatāyāḥ |
असंमतयोः
asaṁmatayoḥ |
असंमतानाम्
asaṁmatānām |
Locative |
असंमतायाम्
asaṁmatāyām |
असंमतयोः
asaṁmatayoḥ |
असंमतासु
asaṁmatāsu |