Singular | Dual | Plural | |
Nominativo |
असंमता
asaṁmatā |
असंमते
asaṁmate |
असंमताः
asaṁmatāḥ |
Vocativo |
असंमते
asaṁmate |
असंमते
asaṁmate |
असंमताः
asaṁmatāḥ |
Acusativo |
असंमताम्
asaṁmatām |
असंमते
asaṁmate |
असंमताः
asaṁmatāḥ |
Instrumental |
असंमतया
asaṁmatayā |
असंमताभ्याम्
asaṁmatābhyām |
असंमताभिः
asaṁmatābhiḥ |
Dativo |
असंमतायै
asaṁmatāyai |
असंमताभ्याम्
asaṁmatābhyām |
असंमताभ्यः
asaṁmatābhyaḥ |
Ablativo |
असंमतायाः
asaṁmatāyāḥ |
असंमताभ्याम्
asaṁmatābhyām |
असंमताभ्यः
asaṁmatābhyaḥ |
Genitivo |
असंमतायाः
asaṁmatāyāḥ |
असंमतयोः
asaṁmatayoḥ |
असंमतानाम्
asaṁmatānām |
Locativo |
असंमतायाम्
asaṁmatāyām |
असंमतयोः
asaṁmatayoḥ |
असंमतासु
asaṁmatāsu |