Sanskrit tools

Sanskrit declension


Declension of असंमतादायिन् asaṁmatādāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative असंमतादायी asaṁmatādāyī
असंमतादायिनौ asaṁmatādāyinau
असंमतादायिनः asaṁmatādāyinaḥ
Vocative असंमतादायिन् asaṁmatādāyin
असंमतादायिनौ asaṁmatādāyinau
असंमतादायिनः asaṁmatādāyinaḥ
Accusative असंमतादायिनम् asaṁmatādāyinam
असंमतादायिनौ asaṁmatādāyinau
असंमतादायिनः asaṁmatādāyinaḥ
Instrumental असंमतादायिना asaṁmatādāyinā
असंमतादायिभ्याम् asaṁmatādāyibhyām
असंमतादायिभिः asaṁmatādāyibhiḥ
Dative असंमतादायिने asaṁmatādāyine
असंमतादायिभ्याम् asaṁmatādāyibhyām
असंमतादायिभ्यः asaṁmatādāyibhyaḥ
Ablative असंमतादायिनः asaṁmatādāyinaḥ
असंमतादायिभ्याम् asaṁmatādāyibhyām
असंमतादायिभ्यः asaṁmatādāyibhyaḥ
Genitive असंमतादायिनः asaṁmatādāyinaḥ
असंमतादायिनोः asaṁmatādāyinoḥ
असंमतादायिनाम् asaṁmatādāyinām
Locative असंमतादायिनि asaṁmatādāyini
असंमतादायिनोः asaṁmatādāyinoḥ
असंमतादायिषु asaṁmatādāyiṣu