| Singular | Dual | Plural |
Nominative |
असंमतादायी
asaṁmatādāyī
|
असंमतादायिनौ
asaṁmatādāyinau
|
असंमतादायिनः
asaṁmatādāyinaḥ
|
Vocative |
असंमतादायिन्
asaṁmatādāyin
|
असंमतादायिनौ
asaṁmatādāyinau
|
असंमतादायिनः
asaṁmatādāyinaḥ
|
Accusative |
असंमतादायिनम्
asaṁmatādāyinam
|
असंमतादायिनौ
asaṁmatādāyinau
|
असंमतादायिनः
asaṁmatādāyinaḥ
|
Instrumental |
असंमतादायिना
asaṁmatādāyinā
|
असंमतादायिभ्याम्
asaṁmatādāyibhyām
|
असंमतादायिभिः
asaṁmatādāyibhiḥ
|
Dative |
असंमतादायिने
asaṁmatādāyine
|
असंमतादायिभ्याम्
asaṁmatādāyibhyām
|
असंमतादायिभ्यः
asaṁmatādāyibhyaḥ
|
Ablative |
असंमतादायिनः
asaṁmatādāyinaḥ
|
असंमतादायिभ्याम्
asaṁmatādāyibhyām
|
असंमतादायिभ्यः
asaṁmatādāyibhyaḥ
|
Genitive |
असंमतादायिनः
asaṁmatādāyinaḥ
|
असंमतादायिनोः
asaṁmatādāyinoḥ
|
असंमतादायिनाम्
asaṁmatādāyinām
|
Locative |
असंमतादायिनि
asaṁmatādāyini
|
असंमतादायिनोः
asaṁmatādāyinoḥ
|
असंमतादायिषु
asaṁmatādāyiṣu
|