| Singular | Dual | Plural |
Nominativo |
असंमतादायी
asaṁmatādāyī
|
असंमतादायिनौ
asaṁmatādāyinau
|
असंमतादायिनः
asaṁmatādāyinaḥ
|
Vocativo |
असंमतादायिन्
asaṁmatādāyin
|
असंमतादायिनौ
asaṁmatādāyinau
|
असंमतादायिनः
asaṁmatādāyinaḥ
|
Acusativo |
असंमतादायिनम्
asaṁmatādāyinam
|
असंमतादायिनौ
asaṁmatādāyinau
|
असंमतादायिनः
asaṁmatādāyinaḥ
|
Instrumental |
असंमतादायिना
asaṁmatādāyinā
|
असंमतादायिभ्याम्
asaṁmatādāyibhyām
|
असंमतादायिभिः
asaṁmatādāyibhiḥ
|
Dativo |
असंमतादायिने
asaṁmatādāyine
|
असंमतादायिभ्याम्
asaṁmatādāyibhyām
|
असंमतादायिभ्यः
asaṁmatādāyibhyaḥ
|
Ablativo |
असंमतादायिनः
asaṁmatādāyinaḥ
|
असंमतादायिभ्याम्
asaṁmatādāyibhyām
|
असंमतादायिभ्यः
asaṁmatādāyibhyaḥ
|
Genitivo |
असंमतादायिनः
asaṁmatādāyinaḥ
|
असंमतादायिनोः
asaṁmatādāyinoḥ
|
असंमतादायिनाम्
asaṁmatādāyinām
|
Locativo |
असंमतादायिनि
asaṁmatādāyini
|
असंमतादायिनोः
asaṁmatādāyinoḥ
|
असंमतादायिषु
asaṁmatādāyiṣu
|