| Singular | Dual | Plural |
Nominative |
असंमतादायिनी
asaṁmatādāyinī
|
असंमतादायिन्यौ
asaṁmatādāyinyau
|
असंमतादायिन्यः
asaṁmatādāyinyaḥ
|
Vocative |
असंमतादायिनि
asaṁmatādāyini
|
असंमतादायिन्यौ
asaṁmatādāyinyau
|
असंमतादायिन्यः
asaṁmatādāyinyaḥ
|
Accusative |
असंमतादायिनीम्
asaṁmatādāyinīm
|
असंमतादायिन्यौ
asaṁmatādāyinyau
|
असंमतादायिनीः
asaṁmatādāyinīḥ
|
Instrumental |
असंमतादायिन्या
asaṁmatādāyinyā
|
असंमतादायिनीभ्याम्
asaṁmatādāyinībhyām
|
असंमतादायिनीभिः
asaṁmatādāyinībhiḥ
|
Dative |
असंमतादायिन्यै
asaṁmatādāyinyai
|
असंमतादायिनीभ्याम्
asaṁmatādāyinībhyām
|
असंमतादायिनीभ्यः
asaṁmatādāyinībhyaḥ
|
Ablative |
असंमतादायिन्याः
asaṁmatādāyinyāḥ
|
असंमतादायिनीभ्याम्
asaṁmatādāyinībhyām
|
असंमतादायिनीभ्यः
asaṁmatādāyinībhyaḥ
|
Genitive |
असंमतादायिन्याः
asaṁmatādāyinyāḥ
|
असंमतादायिन्योः
asaṁmatādāyinyoḥ
|
असंमतादायिनीनाम्
asaṁmatādāyinīnām
|
Locative |
असंमतादायिन्याम्
asaṁmatādāyinyām
|
असंमतादायिन्योः
asaṁmatādāyinyoḥ
|
असंमतादायिनीषु
asaṁmatādāyinīṣu
|