Sanskrit tools

Sanskrit declension


Declension of असंमतादायिन् asaṁmatādāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative असंमतादायि asaṁmatādāyi
असंमतादायिनी asaṁmatādāyinī
असंमतादायीनि asaṁmatādāyīni
Vocative असंमतादायि asaṁmatādāyi
असंमतादायिन् asaṁmatādāyin
असंमतादायिनी asaṁmatādāyinī
असंमतादायीनि asaṁmatādāyīni
Accusative असंमतादायि asaṁmatādāyi
असंमतादायिनी asaṁmatādāyinī
असंमतादायीनि asaṁmatādāyīni
Instrumental असंमतादायिना asaṁmatādāyinā
असंमतादायिभ्याम् asaṁmatādāyibhyām
असंमतादायिभिः asaṁmatādāyibhiḥ
Dative असंमतादायिने asaṁmatādāyine
असंमतादायिभ्याम् asaṁmatādāyibhyām
असंमतादायिभ्यः asaṁmatādāyibhyaḥ
Ablative असंमतादायिनः asaṁmatādāyinaḥ
असंमतादायिभ्याम् asaṁmatādāyibhyām
असंमतादायिभ्यः asaṁmatādāyibhyaḥ
Genitive असंमतादायिनः asaṁmatādāyinaḥ
असंमतादायिनोः asaṁmatādāyinoḥ
असंमतादायिनाम् asaṁmatādāyinām
Locative असंमतादायिनि asaṁmatādāyini
असंमतादायिनोः asaṁmatādāyinoḥ
असंमतादायिषु asaṁmatādāyiṣu