Singular | Dual | Plural | |
Nominativo |
असंमतादायि
asaṁmatādāyi |
असंमतादायिनी
asaṁmatādāyinī |
असंमतादायीनि
asaṁmatādāyīni |
Vocativo |
असंमतादायि
asaṁmatādāyi असंमतादायिन् asaṁmatādāyin |
असंमतादायिनी
asaṁmatādāyinī |
असंमतादायीनि
asaṁmatādāyīni |
Acusativo |
असंमतादायि
asaṁmatādāyi |
असंमतादायिनी
asaṁmatādāyinī |
असंमतादायीनि
asaṁmatādāyīni |
Instrumental |
असंमतादायिना
asaṁmatādāyinā |
असंमतादायिभ्याम्
asaṁmatādāyibhyām |
असंमतादायिभिः
asaṁmatādāyibhiḥ |
Dativo |
असंमतादायिने
asaṁmatādāyine |
असंमतादायिभ्याम्
asaṁmatādāyibhyām |
असंमतादायिभ्यः
asaṁmatādāyibhyaḥ |
Ablativo |
असंमतादायिनः
asaṁmatādāyinaḥ |
असंमतादायिभ्याम्
asaṁmatādāyibhyām |
असंमतादायिभ्यः
asaṁmatādāyibhyaḥ |
Genitivo |
असंमतादायिनः
asaṁmatādāyinaḥ |
असंमतादायिनोः
asaṁmatādāyinoḥ |
असंमतादायिनाम्
asaṁmatādāyinām |
Locativo |
असंमतादायिनि
asaṁmatādāyini |
असंमतादायिनोः
asaṁmatādāyinoḥ |
असंमतादायिषु
asaṁmatādāyiṣu |