Sanskrit tools

Sanskrit declension


Declension of असंमृष्ट asaṁmṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंमृष्टः asaṁmṛṣṭaḥ
असंमृष्टौ asaṁmṛṣṭau
असंमृष्टाः asaṁmṛṣṭāḥ
Vocative असंमृष्ट asaṁmṛṣṭa
असंमृष्टौ asaṁmṛṣṭau
असंमृष्टाः asaṁmṛṣṭāḥ
Accusative असंमृष्टम् asaṁmṛṣṭam
असंमृष्टौ asaṁmṛṣṭau
असंमृष्टान् asaṁmṛṣṭān
Instrumental असंमृष्टेन asaṁmṛṣṭena
असंमृष्टाभ्याम् asaṁmṛṣṭābhyām
असंमृष्टैः asaṁmṛṣṭaiḥ
Dative असंमृष्टाय asaṁmṛṣṭāya
असंमृष्टाभ्याम् asaṁmṛṣṭābhyām
असंमृष्टेभ्यः asaṁmṛṣṭebhyaḥ
Ablative असंमृष्टात् asaṁmṛṣṭāt
असंमृष्टाभ्याम् asaṁmṛṣṭābhyām
असंमृष्टेभ्यः asaṁmṛṣṭebhyaḥ
Genitive असंमृष्टस्य asaṁmṛṣṭasya
असंमृष्टयोः asaṁmṛṣṭayoḥ
असंमृष्टानाम् asaṁmṛṣṭānām
Locative असंमृष्टे asaṁmṛṣṭe
असंमृष्टयोः asaṁmṛṣṭayoḥ
असंमृष्टेषु asaṁmṛṣṭeṣu