| Singular | Dual | Plural |
Nominativo |
असंमृष्टः
asaṁmṛṣṭaḥ
|
असंमृष्टौ
asaṁmṛṣṭau
|
असंमृष्टाः
asaṁmṛṣṭāḥ
|
Vocativo |
असंमृष्ट
asaṁmṛṣṭa
|
असंमृष्टौ
asaṁmṛṣṭau
|
असंमृष्टाः
asaṁmṛṣṭāḥ
|
Acusativo |
असंमृष्टम्
asaṁmṛṣṭam
|
असंमृष्टौ
asaṁmṛṣṭau
|
असंमृष्टान्
asaṁmṛṣṭān
|
Instrumental |
असंमृष्टेन
asaṁmṛṣṭena
|
असंमृष्टाभ्याम्
asaṁmṛṣṭābhyām
|
असंमृष्टैः
asaṁmṛṣṭaiḥ
|
Dativo |
असंमृष्टाय
asaṁmṛṣṭāya
|
असंमृष्टाभ्याम्
asaṁmṛṣṭābhyām
|
असंमृष्टेभ्यः
asaṁmṛṣṭebhyaḥ
|
Ablativo |
असंमृष्टात्
asaṁmṛṣṭāt
|
असंमृष्टाभ्याम्
asaṁmṛṣṭābhyām
|
असंमृष्टेभ्यः
asaṁmṛṣṭebhyaḥ
|
Genitivo |
असंमृष्टस्य
asaṁmṛṣṭasya
|
असंमृष्टयोः
asaṁmṛṣṭayoḥ
|
असंमृष्टानाम्
asaṁmṛṣṭānām
|
Locativo |
असंमृष्टे
asaṁmṛṣṭe
|
असंमृष्टयोः
asaṁmṛṣṭayoḥ
|
असंमृष्टेषु
asaṁmṛṣṭeṣu
|