| Singular | Dual | Plural |
Nominative |
असम्यक्कृतकारी
asamyakkṛtakārī
|
असम्यक्कृतकारिणौ
asamyakkṛtakāriṇau
|
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
Vocative |
असम्यक्कृतकारिन्
asamyakkṛtakārin
|
असम्यक्कृतकारिणौ
asamyakkṛtakāriṇau
|
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
Accusative |
असम्यक्कृतकारिणम्
asamyakkṛtakāriṇam
|
असम्यक्कृतकारिणौ
asamyakkṛtakāriṇau
|
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
Instrumental |
असम्यक्कृतकारिणा
asamyakkṛtakāriṇā
|
असम्यक्कृतकारिभ्याम्
asamyakkṛtakāribhyām
|
असम्यक्कृतकारिभिः
asamyakkṛtakāribhiḥ
|
Dative |
असम्यक्कृतकारिणे
asamyakkṛtakāriṇe
|
असम्यक्कृतकारिभ्याम्
asamyakkṛtakāribhyām
|
असम्यक्कृतकारिभ्यः
asamyakkṛtakāribhyaḥ
|
Ablative |
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
असम्यक्कृतकारिभ्याम्
asamyakkṛtakāribhyām
|
असम्यक्कृतकारिभ्यः
asamyakkṛtakāribhyaḥ
|
Genitive |
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
असम्यक्कृतकारिणोः
asamyakkṛtakāriṇoḥ
|
असम्यक्कृतकारिणम्
asamyakkṛtakāriṇam
|
Locative |
असम्यक्कृतकारिणि
asamyakkṛtakāriṇi
|
असम्यक्कृतकारिणोः
asamyakkṛtakāriṇoḥ
|
असम्यक्कृतकारिषु
asamyakkṛtakāriṣu
|