Sanskrit tools

Sanskrit declension


Declension of असम्यक्कृतकारिन् asamyakkṛtakārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative असम्यक्कृतकारी asamyakkṛtakārī
असम्यक्कृतकारिणौ asamyakkṛtakāriṇau
असम्यक्कृतकारिणः asamyakkṛtakāriṇaḥ
Vocative असम्यक्कृतकारिन् asamyakkṛtakārin
असम्यक्कृतकारिणौ asamyakkṛtakāriṇau
असम्यक्कृतकारिणः asamyakkṛtakāriṇaḥ
Accusative असम्यक्कृतकारिणम् asamyakkṛtakāriṇam
असम्यक्कृतकारिणौ asamyakkṛtakāriṇau
असम्यक्कृतकारिणः asamyakkṛtakāriṇaḥ
Instrumental असम्यक्कृतकारिणा asamyakkṛtakāriṇā
असम्यक्कृतकारिभ्याम् asamyakkṛtakāribhyām
असम्यक्कृतकारिभिः asamyakkṛtakāribhiḥ
Dative असम्यक्कृतकारिणे asamyakkṛtakāriṇe
असम्यक्कृतकारिभ्याम् asamyakkṛtakāribhyām
असम्यक्कृतकारिभ्यः asamyakkṛtakāribhyaḥ
Ablative असम्यक्कृतकारिणः asamyakkṛtakāriṇaḥ
असम्यक्कृतकारिभ्याम् asamyakkṛtakāribhyām
असम्यक्कृतकारिभ्यः asamyakkṛtakāribhyaḥ
Genitive असम्यक्कृतकारिणः asamyakkṛtakāriṇaḥ
असम्यक्कृतकारिणोः asamyakkṛtakāriṇoḥ
असम्यक्कृतकारिणम् asamyakkṛtakāriṇam
Locative असम्यक्कृतकारिणि asamyakkṛtakāriṇi
असम्यक्कृतकारिणोः asamyakkṛtakāriṇoḥ
असम्यक्कृतकारिषु asamyakkṛtakāriṣu