| Singular | Dual | Plural |
Nominativo |
असम्यक्कृतकारी
asamyakkṛtakārī
|
असम्यक्कृतकारिणौ
asamyakkṛtakāriṇau
|
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
Vocativo |
असम्यक्कृतकारिन्
asamyakkṛtakārin
|
असम्यक्कृतकारिणौ
asamyakkṛtakāriṇau
|
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
Acusativo |
असम्यक्कृतकारिणम्
asamyakkṛtakāriṇam
|
असम्यक्कृतकारिणौ
asamyakkṛtakāriṇau
|
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
Instrumental |
असम्यक्कृतकारिणा
asamyakkṛtakāriṇā
|
असम्यक्कृतकारिभ्याम्
asamyakkṛtakāribhyām
|
असम्यक्कृतकारिभिः
asamyakkṛtakāribhiḥ
|
Dativo |
असम्यक्कृतकारिणे
asamyakkṛtakāriṇe
|
असम्यक्कृतकारिभ्याम्
asamyakkṛtakāribhyām
|
असम्यक्कृतकारिभ्यः
asamyakkṛtakāribhyaḥ
|
Ablativo |
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
असम्यक्कृतकारिभ्याम्
asamyakkṛtakāribhyām
|
असम्यक्कृतकारिभ्यः
asamyakkṛtakāribhyaḥ
|
Genitivo |
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ
|
असम्यक्कृतकारिणोः
asamyakkṛtakāriṇoḥ
|
असम्यक्कृतकारिणम्
asamyakkṛtakāriṇam
|
Locativo |
असम्यक्कृतकारिणि
asamyakkṛtakāriṇi
|
असम्यक्कृतकारिणोः
asamyakkṛtakāriṇoḥ
|
असम्यक्कृतकारिषु
asamyakkṛtakāriṣu
|