| Singular | Dual | Plural |
Nominative |
अकामकर्शनम्
akāmakarśanam
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनानि
akāmakarśanāni
|
Vocative |
अकामकर्शन
akāmakarśana
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनानि
akāmakarśanāni
|
Accusative |
अकामकर्शनम्
akāmakarśanam
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनानि
akāmakarśanāni
|
Instrumental |
अकामकर्शनेन
akāmakarśanena
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनैः
akāmakarśanaiḥ
|
Dative |
अकामकर्शनाय
akāmakarśanāya
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनेभ्यः
akāmakarśanebhyaḥ
|
Ablative |
अकामकर्शनात्
akāmakarśanāt
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनेभ्यः
akāmakarśanebhyaḥ
|
Genitive |
अकामकर्शनस्य
akāmakarśanasya
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनानाम्
akāmakarśanānām
|
Locative |
अकामकर्शने
akāmakarśane
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनेषु
akāmakarśaneṣu
|