| Singular | Dual | Plural |
Nominativo |
अकामकर्शनम्
akāmakarśanam
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनानि
akāmakarśanāni
|
Vocativo |
अकामकर्शन
akāmakarśana
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनानि
akāmakarśanāni
|
Acusativo |
अकामकर्शनम्
akāmakarśanam
|
अकामकर्शने
akāmakarśane
|
अकामकर्शनानि
akāmakarśanāni
|
Instrumental |
अकामकर्शनेन
akāmakarśanena
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनैः
akāmakarśanaiḥ
|
Dativo |
अकामकर्शनाय
akāmakarśanāya
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनेभ्यः
akāmakarśanebhyaḥ
|
Ablativo |
अकामकर्शनात्
akāmakarśanāt
|
अकामकर्शनाभ्याम्
akāmakarśanābhyām
|
अकामकर्शनेभ्यः
akāmakarśanebhyaḥ
|
Genitivo |
अकामकर्शनस्य
akāmakarśanasya
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनानाम्
akāmakarśanānām
|
Locativo |
अकामकर्शने
akāmakarśane
|
अकामकर्शनयोः
akāmakarśanayoḥ
|
अकामकर्शनेषु
akāmakarśaneṣu
|