Singular | Dual | Plural | |
Nominative |
हाडिका
hāḍikā |
हाडिके
hāḍike |
हाडिकाः
hāḍikāḥ |
Vocative |
हाडिके
hāḍike |
हाडिके
hāḍike |
हाडिकाः
hāḍikāḥ |
Accusative |
हाडिकाम्
hāḍikām |
हाडिके
hāḍike |
हाडिकाः
hāḍikāḥ |
Instrumental |
हाडिकया
hāḍikayā |
हाडिकाभ्याम्
hāḍikābhyām |
हाडिकाभिः
hāḍikābhiḥ |
Dative |
हाडिकायै
hāḍikāyai |
हाडिकाभ्याम्
hāḍikābhyām |
हाडिकाभ्यः
hāḍikābhyaḥ |
Ablative |
हाडिकायाः
hāḍikāyāḥ |
हाडिकाभ्याम्
hāḍikābhyām |
हाडिकाभ्यः
hāḍikābhyaḥ |
Genitive |
हाडिकायाः
hāḍikāyāḥ |
हाडिकयोः
hāḍikayoḥ |
हाडिकानाम्
hāḍikānām |
Locative |
हाडिकायाम्
hāḍikāyām |
हाडिकयोः
hāḍikayoḥ |
हाडिकासु
hāḍikāsu |