Singular | Dual | Plural | |
Nominativo |
हाडिका
hāḍikā |
हाडिके
hāḍike |
हाडिकाः
hāḍikāḥ |
Vocativo |
हाडिके
hāḍike |
हाडिके
hāḍike |
हाडिकाः
hāḍikāḥ |
Acusativo |
हाडिकाम्
hāḍikām |
हाडिके
hāḍike |
हाडिकाः
hāḍikāḥ |
Instrumental |
हाडिकया
hāḍikayā |
हाडिकाभ्याम्
hāḍikābhyām |
हाडिकाभिः
hāḍikābhiḥ |
Dativo |
हाडिकायै
hāḍikāyai |
हाडिकाभ्याम्
hāḍikābhyām |
हाडिकाभ्यः
hāḍikābhyaḥ |
Ablativo |
हाडिकायाः
hāḍikāyāḥ |
हाडिकाभ्याम्
hāḍikābhyām |
हाडिकाभ्यः
hāḍikābhyaḥ |
Genitivo |
हाडिकायाः
hāḍikāyāḥ |
हाडिकयोः
hāḍikayoḥ |
हाडिकानाम्
hāḍikānām |
Locativo |
हाडिकायाम्
hāḍikāyām |
हाडिकयोः
hāḍikayoḥ |
हाडिकासु
hāḍikāsu |