| Singular | Dual | Plural |
Nominative |
हायनसिन्धुः
hāyanasindhuḥ
|
हायनसिन्धू
hāyanasindhū
|
हायनसिन्धवः
hāyanasindhavaḥ
|
Vocative |
हायनसिन्धो
hāyanasindho
|
हायनसिन्धू
hāyanasindhū
|
हायनसिन्धवः
hāyanasindhavaḥ
|
Accusative |
हायनसिन्धुम्
hāyanasindhum
|
हायनसिन्धू
hāyanasindhū
|
हायनसिन्धून्
hāyanasindhūn
|
Instrumental |
हायनसिन्धुना
hāyanasindhunā
|
हायनसिन्धुभ्याम्
hāyanasindhubhyām
|
हायनसिन्धुभिः
hāyanasindhubhiḥ
|
Dative |
हायनसिन्धवे
hāyanasindhave
|
हायनसिन्धुभ्याम्
hāyanasindhubhyām
|
हायनसिन्धुभ्यः
hāyanasindhubhyaḥ
|
Ablative |
हायनसिन्धोः
hāyanasindhoḥ
|
हायनसिन्धुभ्याम्
hāyanasindhubhyām
|
हायनसिन्धुभ्यः
hāyanasindhubhyaḥ
|
Genitive |
हायनसिन्धोः
hāyanasindhoḥ
|
हायनसिन्ध्वोः
hāyanasindhvoḥ
|
हायनसिन्धूनाम्
hāyanasindhūnām
|
Locative |
हायनसिन्धौ
hāyanasindhau
|
हायनसिन्ध्वोः
hāyanasindhvoḥ
|
हायनसिन्धुषु
hāyanasindhuṣu
|