| Singular | Dual | Plural |
Nominativo |
हायनसिन्धुः
hāyanasindhuḥ
|
हायनसिन्धू
hāyanasindhū
|
हायनसिन्धवः
hāyanasindhavaḥ
|
Vocativo |
हायनसिन्धो
hāyanasindho
|
हायनसिन्धू
hāyanasindhū
|
हायनसिन्धवः
hāyanasindhavaḥ
|
Acusativo |
हायनसिन्धुम्
hāyanasindhum
|
हायनसिन्धू
hāyanasindhū
|
हायनसिन्धून्
hāyanasindhūn
|
Instrumental |
हायनसिन्धुना
hāyanasindhunā
|
हायनसिन्धुभ्याम्
hāyanasindhubhyām
|
हायनसिन्धुभिः
hāyanasindhubhiḥ
|
Dativo |
हायनसिन्धवे
hāyanasindhave
|
हायनसिन्धुभ्याम्
hāyanasindhubhyām
|
हायनसिन्धुभ्यः
hāyanasindhubhyaḥ
|
Ablativo |
हायनसिन्धोः
hāyanasindhoḥ
|
हायनसिन्धुभ्याम्
hāyanasindhubhyām
|
हायनसिन्धुभ्यः
hāyanasindhubhyaḥ
|
Genitivo |
हायनसिन्धोः
hāyanasindhoḥ
|
हायनसिन्ध्वोः
hāyanasindhvoḥ
|
हायनसिन्धूनाम्
hāyanasindhūnām
|
Locativo |
हायनसिन्धौ
hāyanasindhau
|
हायनसिन्ध्वोः
hāyanasindhvoḥ
|
हायनसिन्धुषु
hāyanasindhuṣu
|