| Singular | Dual | Plural |
Nominative |
हार्दवती
hārdavatī
|
हार्दवत्यौ
hārdavatyau
|
हार्दवत्यः
hārdavatyaḥ
|
Vocative |
हार्दवति
hārdavati
|
हार्दवत्यौ
hārdavatyau
|
हार्दवत्यः
hārdavatyaḥ
|
Accusative |
हार्दवतीम्
hārdavatīm
|
हार्दवत्यौ
hārdavatyau
|
हार्दवतीः
hārdavatīḥ
|
Instrumental |
हार्दवत्या
hārdavatyā
|
हार्दवतीभ्याम्
hārdavatībhyām
|
हार्दवतीभिः
hārdavatībhiḥ
|
Dative |
हार्दवत्यै
hārdavatyai
|
हार्दवतीभ्याम्
hārdavatībhyām
|
हार्दवतीभ्यः
hārdavatībhyaḥ
|
Ablative |
हार्दवत्याः
hārdavatyāḥ
|
हार्दवतीभ्याम्
hārdavatībhyām
|
हार्दवतीभ्यः
hārdavatībhyaḥ
|
Genitive |
हार्दवत्याः
hārdavatyāḥ
|
हार्दवत्योः
hārdavatyoḥ
|
हार्दवतीनाम्
hārdavatīnām
|
Locative |
हार्दवत्याम्
hārdavatyām
|
हार्दवत्योः
hārdavatyoḥ
|
हार्दवतीषु
hārdavatīṣu
|