Singular | Dual | Plural | |
Nominative |
हार्दवत्
hārdavat |
हार्दवती
hārdavatī |
हार्दवन्ति
hārdavanti |
Vocative |
हार्दवत्
hārdavat |
हार्दवती
hārdavatī |
हार्दवन्ति
hārdavanti |
Accusative |
हार्दवत्
hārdavat |
हार्दवती
hārdavatī |
हार्दवन्ति
hārdavanti |
Instrumental |
हार्दवता
hārdavatā |
हार्दवद्भ्याम्
hārdavadbhyām |
हार्दवद्भिः
hārdavadbhiḥ |
Dative |
हार्दवते
hārdavate |
हार्दवद्भ्याम्
hārdavadbhyām |
हार्दवद्भ्यः
hārdavadbhyaḥ |
Ablative |
हार्दवतः
hārdavataḥ |
हार्दवद्भ्याम्
hārdavadbhyām |
हार्दवद्भ्यः
hārdavadbhyaḥ |
Genitive |
हार्दवतः
hārdavataḥ |
हार्दवतोः
hārdavatoḥ |
हार्दवताम्
hārdavatām |
Locative |
हार्दवति
hārdavati |
हार्दवतोः
hārdavatoḥ |
हार्दवत्सु
hārdavatsu |