Singular | Dual | Plural | |
Nominativo |
हार्दवत्
hārdavat |
हार्दवती
hārdavatī |
हार्दवन्ति
hārdavanti |
Vocativo |
हार्दवत्
hārdavat |
हार्दवती
hārdavatī |
हार्दवन्ति
hārdavanti |
Acusativo |
हार्दवत्
hārdavat |
हार्दवती
hārdavatī |
हार्दवन्ति
hārdavanti |
Instrumental |
हार्दवता
hārdavatā |
हार्दवद्भ्याम्
hārdavadbhyām |
हार्दवद्भिः
hārdavadbhiḥ |
Dativo |
हार्दवते
hārdavate |
हार्दवद्भ्याम्
hārdavadbhyām |
हार्दवद्भ्यः
hārdavadbhyaḥ |
Ablativo |
हार्दवतः
hārdavataḥ |
हार्दवद्भ्याम्
hārdavadbhyām |
हार्दवद्भ्यः
hārdavadbhyaḥ |
Genitivo |
हार्दवतः
hārdavataḥ |
हार्दवतोः
hārdavatoḥ |
हार्दवताम्
hārdavatām |
Locativo |
हार्दवति
hārdavati |
हार्दवतोः
hārdavatoḥ |
हार्दवत्सु
hārdavatsu |