Singular | Dual | Plural | |
Nominative |
हितिः
hitiḥ |
हिती
hitī |
हितयः
hitayaḥ |
Vocative |
हिते
hite |
हिती
hitī |
हितयः
hitayaḥ |
Accusative |
हितिम्
hitim |
हिती
hitī |
हितीः
hitīḥ |
Instrumental |
हित्या
hityā |
हितिभ्याम्
hitibhyām |
हितिभिः
hitibhiḥ |
Dative |
हितये
hitaye हित्यै hityai |
हितिभ्याम्
hitibhyām |
हितिभ्यः
hitibhyaḥ |
Ablative |
हितेः
hiteḥ हित्याः hityāḥ |
हितिभ्याम्
hitibhyām |
हितिभ्यः
hitibhyaḥ |
Genitive |
हितेः
hiteḥ हित्याः hityāḥ |
हित्योः
hityoḥ |
हितीनाम्
hitīnām |
Locative |
हितौ
hitau हित्याम् hityām |
हित्योः
hityoḥ |
हितिषु
hitiṣu |