Singular | Dual | Plural | |
Nominativo |
हितिः
hitiḥ |
हिती
hitī |
हितयः
hitayaḥ |
Vocativo |
हिते
hite |
हिती
hitī |
हितयः
hitayaḥ |
Acusativo |
हितिम्
hitim |
हिती
hitī |
हितीः
hitīḥ |
Instrumental |
हित्या
hityā |
हितिभ्याम्
hitibhyām |
हितिभिः
hitibhiḥ |
Dativo |
हितये
hitaye हित्यै hityai |
हितिभ्याम्
hitibhyām |
हितिभ्यः
hitibhyaḥ |
Ablativo |
हितेः
hiteḥ हित्याः hityāḥ |
हितिभ्याम्
hitibhyām |
हितिभ्यः
hitibhyaḥ |
Genitivo |
हितेः
hiteḥ हित्याः hityāḥ |
हित्योः
hityoḥ |
हितीनाम्
hitīnām |
Locativo |
हितौ
hitau हित्याम् hityām |
हित्योः
hityoḥ |
हितिषु
hitiṣu |