Sanskrit tools

Sanskrit declension


Declension of हिंसाविहार hiṁsāvihāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसाविहारः hiṁsāvihāraḥ
हिंसाविहारौ hiṁsāvihārau
हिंसाविहाराः hiṁsāvihārāḥ
Vocative हिंसाविहार hiṁsāvihāra
हिंसाविहारौ hiṁsāvihārau
हिंसाविहाराः hiṁsāvihārāḥ
Accusative हिंसाविहारम् hiṁsāvihāram
हिंसाविहारौ hiṁsāvihārau
हिंसाविहारान् hiṁsāvihārān
Instrumental हिंसाविहारेण hiṁsāvihāreṇa
हिंसाविहाराभ्याम् hiṁsāvihārābhyām
हिंसाविहारैः hiṁsāvihāraiḥ
Dative हिंसाविहाराय hiṁsāvihārāya
हिंसाविहाराभ्याम् hiṁsāvihārābhyām
हिंसाविहारेभ्यः hiṁsāvihārebhyaḥ
Ablative हिंसाविहारात् hiṁsāvihārāt
हिंसाविहाराभ्याम् hiṁsāvihārābhyām
हिंसाविहारेभ्यः hiṁsāvihārebhyaḥ
Genitive हिंसाविहारस्य hiṁsāvihārasya
हिंसाविहारयोः hiṁsāvihārayoḥ
हिंसाविहाराणाम् hiṁsāvihārāṇām
Locative हिंसाविहारे hiṁsāvihāre
हिंसाविहारयोः hiṁsāvihārayoḥ
हिंसाविहारेषु hiṁsāvihāreṣu