| Singular | Dual | Plural |
Nominativo |
हिंसाविहारः
hiṁsāvihāraḥ
|
हिंसाविहारौ
hiṁsāvihārau
|
हिंसाविहाराः
hiṁsāvihārāḥ
|
Vocativo |
हिंसाविहार
hiṁsāvihāra
|
हिंसाविहारौ
hiṁsāvihārau
|
हिंसाविहाराः
hiṁsāvihārāḥ
|
Acusativo |
हिंसाविहारम्
hiṁsāvihāram
|
हिंसाविहारौ
hiṁsāvihārau
|
हिंसाविहारान्
hiṁsāvihārān
|
Instrumental |
हिंसाविहारेण
hiṁsāvihāreṇa
|
हिंसाविहाराभ्याम्
hiṁsāvihārābhyām
|
हिंसाविहारैः
hiṁsāvihāraiḥ
|
Dativo |
हिंसाविहाराय
hiṁsāvihārāya
|
हिंसाविहाराभ्याम्
hiṁsāvihārābhyām
|
हिंसाविहारेभ्यः
hiṁsāvihārebhyaḥ
|
Ablativo |
हिंसाविहारात्
hiṁsāvihārāt
|
हिंसाविहाराभ्याम्
hiṁsāvihārābhyām
|
हिंसाविहारेभ्यः
hiṁsāvihārebhyaḥ
|
Genitivo |
हिंसाविहारस्य
hiṁsāvihārasya
|
हिंसाविहारयोः
hiṁsāvihārayoḥ
|
हिंसाविहाराणाम्
hiṁsāvihārāṇām
|
Locativo |
हिंसाविहारे
hiṁsāvihāre
|
हिंसाविहारयोः
hiṁsāvihārayoḥ
|
हिंसाविहारेषु
hiṁsāvihāreṣu
|