Sanskrit tools

Sanskrit declension


Declension of हिंसासमुद्भव hiṁsāsamudbhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसासमुद्भवम् hiṁsāsamudbhavam
हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवानि hiṁsāsamudbhavāni
Vocative हिंसासमुद्भव hiṁsāsamudbhava
हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवानि hiṁsāsamudbhavāni
Accusative हिंसासमुद्भवम् hiṁsāsamudbhavam
हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवानि hiṁsāsamudbhavāni
Instrumental हिंसासमुद्भवेन hiṁsāsamudbhavena
हिंसासमुद्भवाभ्याम् hiṁsāsamudbhavābhyām
हिंसासमुद्भवैः hiṁsāsamudbhavaiḥ
Dative हिंसासमुद्भवाय hiṁsāsamudbhavāya
हिंसासमुद्भवाभ्याम् hiṁsāsamudbhavābhyām
हिंसासमुद्भवेभ्यः hiṁsāsamudbhavebhyaḥ
Ablative हिंसासमुद्भवात् hiṁsāsamudbhavāt
हिंसासमुद्भवाभ्याम् hiṁsāsamudbhavābhyām
हिंसासमुद्भवेभ्यः hiṁsāsamudbhavebhyaḥ
Genitive हिंसासमुद्भवस्य hiṁsāsamudbhavasya
हिंसासमुद्भवयोः hiṁsāsamudbhavayoḥ
हिंसासमुद्भवानाम् hiṁsāsamudbhavānām
Locative हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवयोः hiṁsāsamudbhavayoḥ
हिंसासमुद्भवेषु hiṁsāsamudbhaveṣu