| Singular | Dual | Plural |
Nominativo |
हिंसासमुद्भवम्
hiṁsāsamudbhavam
|
हिंसासमुद्भवे
hiṁsāsamudbhave
|
हिंसासमुद्भवानि
hiṁsāsamudbhavāni
|
Vocativo |
हिंसासमुद्भव
hiṁsāsamudbhava
|
हिंसासमुद्भवे
hiṁsāsamudbhave
|
हिंसासमुद्भवानि
hiṁsāsamudbhavāni
|
Acusativo |
हिंसासमुद्भवम्
hiṁsāsamudbhavam
|
हिंसासमुद्भवे
hiṁsāsamudbhave
|
हिंसासमुद्भवानि
hiṁsāsamudbhavāni
|
Instrumental |
हिंसासमुद्भवेन
hiṁsāsamudbhavena
|
हिंसासमुद्भवाभ्याम्
hiṁsāsamudbhavābhyām
|
हिंसासमुद्भवैः
hiṁsāsamudbhavaiḥ
|
Dativo |
हिंसासमुद्भवाय
hiṁsāsamudbhavāya
|
हिंसासमुद्भवाभ्याम्
hiṁsāsamudbhavābhyām
|
हिंसासमुद्भवेभ्यः
hiṁsāsamudbhavebhyaḥ
|
Ablativo |
हिंसासमुद्भवात्
hiṁsāsamudbhavāt
|
हिंसासमुद्भवाभ्याम्
hiṁsāsamudbhavābhyām
|
हिंसासमुद्भवेभ्यः
hiṁsāsamudbhavebhyaḥ
|
Genitivo |
हिंसासमुद्भवस्य
hiṁsāsamudbhavasya
|
हिंसासमुद्भवयोः
hiṁsāsamudbhavayoḥ
|
हिंसासमुद्भवानाम्
hiṁsāsamudbhavānām
|
Locativo |
हिंसासमुद्भवे
hiṁsāsamudbhave
|
हिंसासमुद्भवयोः
hiṁsāsamudbhavayoḥ
|
हिंसासमुद्भवेषु
hiṁsāsamudbhaveṣu
|