Herramientas de sánscrito

Declinación del sánscrito


Declinación de हिंसासमुद्भव hiṁsāsamudbhava, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo हिंसासमुद्भवम् hiṁsāsamudbhavam
हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवानि hiṁsāsamudbhavāni
Vocativo हिंसासमुद्भव hiṁsāsamudbhava
हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवानि hiṁsāsamudbhavāni
Acusativo हिंसासमुद्भवम् hiṁsāsamudbhavam
हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवानि hiṁsāsamudbhavāni
Instrumental हिंसासमुद्भवेन hiṁsāsamudbhavena
हिंसासमुद्भवाभ्याम् hiṁsāsamudbhavābhyām
हिंसासमुद्भवैः hiṁsāsamudbhavaiḥ
Dativo हिंसासमुद्भवाय hiṁsāsamudbhavāya
हिंसासमुद्भवाभ्याम् hiṁsāsamudbhavābhyām
हिंसासमुद्भवेभ्यः hiṁsāsamudbhavebhyaḥ
Ablativo हिंसासमुद्भवात् hiṁsāsamudbhavāt
हिंसासमुद्भवाभ्याम् hiṁsāsamudbhavābhyām
हिंसासमुद्भवेभ्यः hiṁsāsamudbhavebhyaḥ
Genitivo हिंसासमुद्भवस्य hiṁsāsamudbhavasya
हिंसासमुद्भवयोः hiṁsāsamudbhavayoḥ
हिंसासमुद्भवानाम् hiṁsāsamudbhavānām
Locativo हिंसासमुद्भवे hiṁsāsamudbhave
हिंसासमुद्भवयोः hiṁsāsamudbhavayoḥ
हिंसासमुद्भवेषु hiṁsāsamudbhaveṣu