Singular | Dual | Plural | |
Nominative |
हिंसितः
hiṁsitaḥ |
हिंसितौ
hiṁsitau |
हिंसिताः
hiṁsitāḥ |
Vocative |
हिंसित
hiṁsita |
हिंसितौ
hiṁsitau |
हिंसिताः
hiṁsitāḥ |
Accusative |
हिंसितम्
hiṁsitam |
हिंसितौ
hiṁsitau |
हिंसितान्
hiṁsitān |
Instrumental |
हिंसितेन
hiṁsitena |
हिंसिताभ्याम्
hiṁsitābhyām |
हिंसितैः
hiṁsitaiḥ |
Dative |
हिंसिताय
hiṁsitāya |
हिंसिताभ्याम्
hiṁsitābhyām |
हिंसितेभ्यः
hiṁsitebhyaḥ |
Ablative |
हिंसितात्
hiṁsitāt |
हिंसिताभ्याम्
hiṁsitābhyām |
हिंसितेभ्यः
hiṁsitebhyaḥ |
Genitive |
हिंसितस्य
hiṁsitasya |
हिंसितयोः
hiṁsitayoḥ |
हिंसितानाम्
hiṁsitānām |
Locative |
हिंसिते
hiṁsite |
हिंसितयोः
hiṁsitayoḥ |
हिंसितेषु
hiṁsiteṣu |