Sanskrit tools

Sanskrit declension


Declension of हिंसित hiṁsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसितः hiṁsitaḥ
हिंसितौ hiṁsitau
हिंसिताः hiṁsitāḥ
Vocative हिंसित hiṁsita
हिंसितौ hiṁsitau
हिंसिताः hiṁsitāḥ
Accusative हिंसितम् hiṁsitam
हिंसितौ hiṁsitau
हिंसितान् hiṁsitān
Instrumental हिंसितेन hiṁsitena
हिंसिताभ्याम् hiṁsitābhyām
हिंसितैः hiṁsitaiḥ
Dative हिंसिताय hiṁsitāya
हिंसिताभ्याम् hiṁsitābhyām
हिंसितेभ्यः hiṁsitebhyaḥ
Ablative हिंसितात् hiṁsitāt
हिंसिताभ्याम् hiṁsitābhyām
हिंसितेभ्यः hiṁsitebhyaḥ
Genitive हिंसितस्य hiṁsitasya
हिंसितयोः hiṁsitayoḥ
हिंसितानाम् hiṁsitānām
Locative हिंसिते hiṁsite
हिंसितयोः hiṁsitayoḥ
हिंसितेषु hiṁsiteṣu