Singular | Dual | Plural | |
Nominativo |
हिंसितः
hiṁsitaḥ |
हिंसितौ
hiṁsitau |
हिंसिताः
hiṁsitāḥ |
Vocativo |
हिंसित
hiṁsita |
हिंसितौ
hiṁsitau |
हिंसिताः
hiṁsitāḥ |
Acusativo |
हिंसितम्
hiṁsitam |
हिंसितौ
hiṁsitau |
हिंसितान्
hiṁsitān |
Instrumental |
हिंसितेन
hiṁsitena |
हिंसिताभ्याम्
hiṁsitābhyām |
हिंसितैः
hiṁsitaiḥ |
Dativo |
हिंसिताय
hiṁsitāya |
हिंसिताभ्याम्
hiṁsitābhyām |
हिंसितेभ्यः
hiṁsitebhyaḥ |
Ablativo |
हिंसितात्
hiṁsitāt |
हिंसिताभ्याम्
hiṁsitābhyām |
हिंसितेभ्यः
hiṁsitebhyaḥ |
Genitivo |
हिंसितस्य
hiṁsitasya |
हिंसितयोः
hiṁsitayoḥ |
हिंसितानाम्
hiṁsitānām |
Locativo |
हिंसिते
hiṁsite |
हिंसितयोः
hiṁsitayoḥ |
हिंसितेषु
hiṁsiteṣu |