| Singular | Dual | Plural |
Nominative |
हिंसितव्यः
hiṁsitavyaḥ
|
हिंसितव्यौ
hiṁsitavyau
|
हिंसितव्याः
hiṁsitavyāḥ
|
Vocative |
हिंसितव्य
hiṁsitavya
|
हिंसितव्यौ
hiṁsitavyau
|
हिंसितव्याः
hiṁsitavyāḥ
|
Accusative |
हिंसितव्यम्
hiṁsitavyam
|
हिंसितव्यौ
hiṁsitavyau
|
हिंसितव्यान्
hiṁsitavyān
|
Instrumental |
हिंसितव्येन
hiṁsitavyena
|
हिंसितव्याभ्याम्
hiṁsitavyābhyām
|
हिंसितव्यैः
hiṁsitavyaiḥ
|
Dative |
हिंसितव्याय
hiṁsitavyāya
|
हिंसितव्याभ्याम्
hiṁsitavyābhyām
|
हिंसितव्येभ्यः
hiṁsitavyebhyaḥ
|
Ablative |
हिंसितव्यात्
hiṁsitavyāt
|
हिंसितव्याभ्याम्
hiṁsitavyābhyām
|
हिंसितव्येभ्यः
hiṁsitavyebhyaḥ
|
Genitive |
हिंसितव्यस्य
hiṁsitavyasya
|
हिंसितव्ययोः
hiṁsitavyayoḥ
|
हिंसितव्यानाम्
hiṁsitavyānām
|
Locative |
हिंसितव्ये
hiṁsitavye
|
हिंसितव्ययोः
hiṁsitavyayoḥ
|
हिंसितव्येषु
hiṁsitavyeṣu
|