Herramientas de sánscrito

Declinación del sánscrito


Declinación de हिंसितव्य hiṁsitavya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo हिंसितव्यः hiṁsitavyaḥ
हिंसितव्यौ hiṁsitavyau
हिंसितव्याः hiṁsitavyāḥ
Vocativo हिंसितव्य hiṁsitavya
हिंसितव्यौ hiṁsitavyau
हिंसितव्याः hiṁsitavyāḥ
Acusativo हिंसितव्यम् hiṁsitavyam
हिंसितव्यौ hiṁsitavyau
हिंसितव्यान् hiṁsitavyān
Instrumental हिंसितव्येन hiṁsitavyena
हिंसितव्याभ्याम् hiṁsitavyābhyām
हिंसितव्यैः hiṁsitavyaiḥ
Dativo हिंसितव्याय hiṁsitavyāya
हिंसितव्याभ्याम् hiṁsitavyābhyām
हिंसितव्येभ्यः hiṁsitavyebhyaḥ
Ablativo हिंसितव्यात् hiṁsitavyāt
हिंसितव्याभ्याम् hiṁsitavyābhyām
हिंसितव्येभ्यः hiṁsitavyebhyaḥ
Genitivo हिंसितव्यस्य hiṁsitavyasya
हिंसितव्ययोः hiṁsitavyayoḥ
हिंसितव्यानाम् hiṁsitavyānām
Locativo हिंसितव्ये hiṁsitavye
हिंसितव्ययोः hiṁsitavyayoḥ
हिंसितव्येषु hiṁsitavyeṣu