| Singular | Dual | Plural |
Nominative |
हिंसितव्या
hiṁsitavyā
|
हिंसितव्ये
hiṁsitavye
|
हिंसितव्याः
hiṁsitavyāḥ
|
Vocative |
हिंसितव्ये
hiṁsitavye
|
हिंसितव्ये
hiṁsitavye
|
हिंसितव्याः
hiṁsitavyāḥ
|
Accusative |
हिंसितव्याम्
hiṁsitavyām
|
हिंसितव्ये
hiṁsitavye
|
हिंसितव्याः
hiṁsitavyāḥ
|
Instrumental |
हिंसितव्यया
hiṁsitavyayā
|
हिंसितव्याभ्याम्
hiṁsitavyābhyām
|
हिंसितव्याभिः
hiṁsitavyābhiḥ
|
Dative |
हिंसितव्यायै
hiṁsitavyāyai
|
हिंसितव्याभ्याम्
hiṁsitavyābhyām
|
हिंसितव्याभ्यः
hiṁsitavyābhyaḥ
|
Ablative |
हिंसितव्यायाः
hiṁsitavyāyāḥ
|
हिंसितव्याभ्याम्
hiṁsitavyābhyām
|
हिंसितव्याभ्यः
hiṁsitavyābhyaḥ
|
Genitive |
हिंसितव्यायाः
hiṁsitavyāyāḥ
|
हिंसितव्ययोः
hiṁsitavyayoḥ
|
हिंसितव्यानाम्
hiṁsitavyānām
|
Locative |
हिंसितव्यायाम्
hiṁsitavyāyām
|
हिंसितव्ययोः
hiṁsitavyayoḥ
|
हिंसितव्यासु
hiṁsitavyāsu
|