Sanskrit tools

Sanskrit declension


Declension of हिंसितव्या hiṁsitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हिंसितव्या hiṁsitavyā
हिंसितव्ये hiṁsitavye
हिंसितव्याः hiṁsitavyāḥ
Vocative हिंसितव्ये hiṁsitavye
हिंसितव्ये hiṁsitavye
हिंसितव्याः hiṁsitavyāḥ
Accusative हिंसितव्याम् hiṁsitavyām
हिंसितव्ये hiṁsitavye
हिंसितव्याः hiṁsitavyāḥ
Instrumental हिंसितव्यया hiṁsitavyayā
हिंसितव्याभ्याम् hiṁsitavyābhyām
हिंसितव्याभिः hiṁsitavyābhiḥ
Dative हिंसितव्यायै hiṁsitavyāyai
हिंसितव्याभ्याम् hiṁsitavyābhyām
हिंसितव्याभ्यः hiṁsitavyābhyaḥ
Ablative हिंसितव्यायाः hiṁsitavyāyāḥ
हिंसितव्याभ्याम् hiṁsitavyābhyām
हिंसितव्याभ्यः hiṁsitavyābhyaḥ
Genitive हिंसितव्यायाः hiṁsitavyāyāḥ
हिंसितव्ययोः hiṁsitavyayoḥ
हिंसितव्यानाम् hiṁsitavyānām
Locative हिंसितव्यायाम् hiṁsitavyāyām
हिंसितव्ययोः hiṁsitavyayoḥ
हिंसितव्यासु hiṁsitavyāsu