| Singular | Dual | Plural |
Nominativo |
हिंसितव्या
hiṁsitavyā
|
हिंसितव्ये
hiṁsitavye
|
हिंसितव्याः
hiṁsitavyāḥ
|
Vocativo |
हिंसितव्ये
hiṁsitavye
|
हिंसितव्ये
hiṁsitavye
|
हिंसितव्याः
hiṁsitavyāḥ
|
Acusativo |
हिंसितव्याम्
hiṁsitavyām
|
हिंसितव्ये
hiṁsitavye
|
हिंसितव्याः
hiṁsitavyāḥ
|
Instrumental |
हिंसितव्यया
hiṁsitavyayā
|
हिंसितव्याभ्याम्
hiṁsitavyābhyām
|
हिंसितव्याभिः
hiṁsitavyābhiḥ
|
Dativo |
हिंसितव्यायै
hiṁsitavyāyai
|
हिंसितव्याभ्याम्
hiṁsitavyābhyām
|
हिंसितव्याभ्यः
hiṁsitavyābhyaḥ
|
Ablativo |
हिंसितव्यायाः
hiṁsitavyāyāḥ
|
हिंसितव्याभ्याम्
hiṁsitavyābhyām
|
हिंसितव्याभ्यः
hiṁsitavyābhyaḥ
|
Genitivo |
हिंसितव्यायाः
hiṁsitavyāyāḥ
|
हिंसितव्ययोः
hiṁsitavyayoḥ
|
हिंसितव्यानाम्
hiṁsitavyānām
|
Locativo |
हिंसितव्यायाम्
hiṁsitavyāyām
|
हिंसितव्ययोः
hiṁsitavyayoḥ
|
हिंसितव्यासु
hiṁsitavyāsu
|