Sanskrit tools

Sanskrit declension


Declension of हूतवत् hūtavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative हूतवत् hūtavat
हूतवती hūtavatī
हूतवन्ति hūtavanti
Vocative हूतवत् hūtavat
हूतवती hūtavatī
हूतवन्ति hūtavanti
Accusative हूतवत् hūtavat
हूतवती hūtavatī
हूतवन्ति hūtavanti
Instrumental हूतवता hūtavatā
हूतवद्भ्याम् hūtavadbhyām
हूतवद्भिः hūtavadbhiḥ
Dative हूतवते hūtavate
हूतवद्भ्याम् hūtavadbhyām
हूतवद्भ्यः hūtavadbhyaḥ
Ablative हूतवतः hūtavataḥ
हूतवद्भ्याम् hūtavadbhyām
हूतवद्भ्यः hūtavadbhyaḥ
Genitive हूतवतः hūtavataḥ
हूतवतोः hūtavatoḥ
हूतवताम् hūtavatām
Locative हूतवति hūtavati
हूतवतोः hūtavatoḥ
हूतवत्सु hūtavatsu