Singular | Dual | Plural | |
Nominativo |
हूतवत्
hūtavat |
हूतवती
hūtavatī |
हूतवन्ति
hūtavanti |
Vocativo |
हूतवत्
hūtavat |
हूतवती
hūtavatī |
हूतवन्ति
hūtavanti |
Acusativo |
हूतवत्
hūtavat |
हूतवती
hūtavatī |
हूतवन्ति
hūtavanti |
Instrumental |
हूतवता
hūtavatā |
हूतवद्भ्याम्
hūtavadbhyām |
हूतवद्भिः
hūtavadbhiḥ |
Dativo |
हूतवते
hūtavate |
हूतवद्भ्याम्
hūtavadbhyām |
हूतवद्भ्यः
hūtavadbhyaḥ |
Ablativo |
हूतवतः
hūtavataḥ |
हूतवद्भ्याम्
hūtavadbhyām |
हूतवद्भ्यः
hūtavadbhyaḥ |
Genitivo |
हूतवतः
hūtavataḥ |
हूतवतोः
hūtavatoḥ |
हूतवताम्
hūtavatām |
Locativo |
हूतवति
hūtavati |
हूतवतोः
hūtavatoḥ |
हूतवत्सु
hūtavatsu |