Singular | Dual | Plural | |
Nominative |
अस्वका
asvakā |
अस्वके
asvake |
अस्वकाः
asvakāḥ |
Vocative |
अस्वके
asvake |
अस्वके
asvake |
अस्वकाः
asvakāḥ |
Accusative |
अस्वकाम्
asvakām |
अस्वके
asvake |
अस्वकाः
asvakāḥ |
Instrumental |
अस्वकया
asvakayā |
अस्वकाभ्याम्
asvakābhyām |
अस्वकाभिः
asvakābhiḥ |
Dative |
अस्वकायै
asvakāyai |
अस्वकाभ्याम्
asvakābhyām |
अस्वकाभ्यः
asvakābhyaḥ |
Ablative |
अस्वकायाः
asvakāyāḥ |
अस्वकाभ्याम्
asvakābhyām |
अस्वकाभ्यः
asvakābhyaḥ |
Genitive |
अस्वकायाः
asvakāyāḥ |
अस्वकयोः
asvakayoḥ |
अस्वकानाम्
asvakānām |
Locative |
अस्वकायाम्
asvakāyām |
अस्वकयोः
asvakayoḥ |
अस्वकासु
asvakāsu |